B 352-17 Vārṣikatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 352/17
Title: Vārṣikatantra
Dimensions: 27.1 x 11.7 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7415
Remarks:


Reel No. B 352-17 Inventory No. 85466

Title Vārṣikatantra

Author Śrīviddaṇācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.0 x 11.7 cm

Folios 17

Lines per Folio 8–9

Foliation figures on the verso; in the upper left-hand under the abbreviation vārṣika or vārṣik and in the lower right-hand margin under the word rāma

Date of Copying SAM 1753 ŚS 1618 (as described on exp. 2)

Owner / Deliverer Divākara Daivañja (as described on exp. 2)

Place of Deposit NAK

Accession No. 5/7415

Manuscript Features

ī(!)ti śrīmāhāpū(!)rāne(!) nityane(‥)syaḥ arathapahlaṃ || ….

divākaradaivajñasyedaṃ vārṣikatantramūlaṃ patra 18

na maṃtraṃ no yaṃtraṃ tad api ca na jānas(!) stutīmaho

na cāhvānaṃ dhyānaṃ tad api ca na jāne stutivaco |

na jāne mūdrāṃ te tad api ca na jāne vili(!)panaṃ

paraṃ jāne mātaḥs(!) ta(!)danuśaraṇaṃ kaṣṭaharaṇaṃ || 1 ||

saṃvat 1753 śake 1618 vaiśāṣa kṛṣṇa 6 (‥)si gurau argaṇa 86 |

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrībhavān⟪i⟫īśaṃkarābhy⟪o⟩⟩āṃ namaḥ ||

śrīgurubhyo namaḥ ||     ||

ābrahmakalpādicaranma(!)cakre

nakṣatracaṃdragrahatārakāṇi ||

vibhāsayatyātmamahaprabhāvāt

sohnāṃ patiḥ pātu sadā jagaṃti || 1 ||

asti sma kauḍinyamunir munīnām

agre saro viprakulaprad⟪i⟫īpaḥ ||

trayīṃ nidhātuṃ prathamaṃ vidhātā-

yam ekapātraṃ prathitaṃ cakāra || 2 ||

tasyābhijātaḥ pṛthukīrttir agryaḥ

prabhūtavidyaḥ pracuravratāḍhyaḥ ||

jyotirvidāṃ bhānur ivāgragaṇyo

vibhāsamāno bhūvi malla yo [ʼ]bhūt || 3 || (fol. 1v1–7)

End

tyajyeṃdukāṣṭhā yadi śuddhavṛttiḥ

krāṃteḥ śaśāṃkasya †tadānyadikkā†

sā saṃguṇākṣā śṛtinā vibhaktā

koṭijyācaṃdranatāṃśakānāṃ || 3 || (!)

sā dakṣiṇākṣaprabhayā sametā

viyojitā saumyadiśo bhuja(!) syāt ||

śaṃkus tu koṭi(musake) -/// (fol. 17v6–8)

«Sub-colophon:»

iti śrīviddaṇācāryakṛtau vārṣikataṃtraṃ bhagrahayuktyādhikāro nāma daśamo [ʼ]dhyāyaḥ || 10 ||     ||     || (fol. 17v1–2)

Colophon

Microfilm Details

Reel No. B 352/17

Date of Filming 05-10-1972

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 18-04-2008

Bibliography